सुबन्तावली ?समरमूर्धन्

Roma

पुमान्एकद्विबहु
प्रथमासमरमूर्धा समरमूर्धानौ समरमूर्धानः
सम्बोधनम्समरमूर्धन् समरमूर्धानौ समरमूर्धानः
द्वितीयासमरमूर्धानम् समरमूर्धानौ समरमूर्ध्नः
तृतीयासमरमूर्ध्ना समरमूर्धभ्याम् समरमूर्धभिः
चतुर्थीसमरमूर्ध्ने समरमूर्धभ्याम् समरमूर्धभ्यः
पञ्चमीसमरमूर्ध्नः समरमूर्धभ्याम् समरमूर्धभ्यः
षष्ठीसमरमूर्ध्नः समरमूर्ध्नोः समरमूर्ध्नाम्
सप्तमीसमरमूर्ध्नि समरमूर्धनि समरमूर्ध्नोः समरमूर्धसु

समास समरमूर्ध

अव्यय ॰समरमूर्धम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria