Declension table of ?samarakṣiti

Deva

FeminineSingularDualPlural
Nominativesamarakṣitiḥ samarakṣitī samarakṣitayaḥ
Vocativesamarakṣite samarakṣitī samarakṣitayaḥ
Accusativesamarakṣitim samarakṣitī samarakṣitīḥ
Instrumentalsamarakṣityā samarakṣitibhyām samarakṣitibhiḥ
Dativesamarakṣityai samarakṣitaye samarakṣitibhyām samarakṣitibhyaḥ
Ablativesamarakṣityāḥ samarakṣiteḥ samarakṣitibhyām samarakṣitibhyaḥ
Genitivesamarakṣityāḥ samarakṣiteḥ samarakṣityoḥ samarakṣitīnām
Locativesamarakṣityām samarakṣitau samarakṣityoḥ samarakṣitiṣu

Compound samarakṣiti -

Adverb -samarakṣiti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria