सुबन्तावली ?समरभ

Roma

पुमान्एकद्विबहु
प्रथमासमरभः समरभौ समरभाः
सम्बोधनम्समरभ समरभौ समरभाः
द्वितीयासमरभम् समरभौ समरभान्
तृतीयासमरभेण समरभाभ्याम् समरभैः समरभेभिः
चतुर्थीसमरभाय समरभाभ्याम् समरभेभ्यः
पञ्चमीसमरभात् समरभाभ्याम् समरभेभ्यः
षष्ठीसमरभस्य समरभयोः समरभाणाम्
सप्तमीसमरभे समरभयोः समरभेषु

समास समरभ

अव्यय ॰समरभम् ॰समरभात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria