सुबन्तावली ?समरभट

Roma

पुमान्एकद्विबहु
प्रथमासमरभटः समरभटौ समरभटाः
सम्बोधनम्समरभट समरभटौ समरभटाः
द्वितीयासमरभटम् समरभटौ समरभटान्
तृतीयासमरभटेन समरभटाभ्याम् समरभटैः समरभटेभिः
चतुर्थीसमरभटाय समरभटाभ्याम् समरभटेभ्यः
पञ्चमीसमरभटात् समरभटाभ्याम् समरभटेभ्यः
षष्ठीसमरभटस्य समरभटयोः समरभटानाम्
सप्तमीसमरभटे समरभटयोः समरभटेषु

समास समरभट

अव्यय ॰समरभटम् ॰समरभटात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria