Declension table of ?samarāṅganaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | samarāṅganam | samarāṅgane | samarāṅganāni |
Vocative | samarāṅgana | samarāṅgane | samarāṅganāni |
Accusative | samarāṅganam | samarāṅgane | samarāṅganāni |
Instrumental | samarāṅganena | samarāṅganābhyām | samarāṅganaiḥ |
Dative | samarāṅganāya | samarāṅganābhyām | samarāṅganebhyaḥ |
Ablative | samarāṅganāt | samarāṅganābhyām | samarāṅganebhyaḥ |
Genitive | samarāṅganasya | samarāṅganayoḥ | samarāṅganānām |
Locative | samarāṅgane | samarāṅganayoḥ | samarāṅganeṣu |