Declension table of ?samarāṅgana

Deva

NeuterSingularDualPlural
Nominativesamarāṅganam samarāṅgane samarāṅganāni
Vocativesamarāṅgana samarāṅgane samarāṅganāni
Accusativesamarāṅganam samarāṅgane samarāṅganāni
Instrumentalsamarāṅganena samarāṅganābhyām samarāṅganaiḥ
Dativesamarāṅganāya samarāṅganābhyām samarāṅganebhyaḥ
Ablativesamarāṅganāt samarāṅganābhyām samarāṅganebhyaḥ
Genitivesamarāṅganasya samarāṅganayoḥ samarāṅganānām
Locativesamarāṅgane samarāṅganayoḥ samarāṅganeṣu

Compound samarāṅgana -

Adverb -samarāṅganam -samarāṅganāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria