सुबन्तावली ?समप्रभ

Roma

पुमान्एकद्विबहु
प्रथमासमप्रभः समप्रभौ समप्रभाः
सम्बोधनम्समप्रभ समप्रभौ समप्रभाः
द्वितीयासमप्रभम् समप्रभौ समप्रभान्
तृतीयासमप्रभेण समप्रभाभ्याम् समप्रभैः समप्रभेभिः
चतुर्थीसमप्रभाय समप्रभाभ्याम् समप्रभेभ्यः
पञ्चमीसमप्रभात् समप्रभाभ्याम् समप्रभेभ्यः
षष्ठीसमप्रभस्य समप्रभयोः समप्रभाणाम्
सप्तमीसमप्रभे समप्रभयोः समप्रभेषु

समास समप्रभ

अव्यय ॰समप्रभम् ॰समप्रभात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria