सुबन्तावली ?समप्राधान्यसङ्कर

Roma

पुमान्एकद्विबहु
प्रथमासमप्राधान्यसङ्करः समप्राधान्यसङ्करौ समप्राधान्यसङ्कराः
सम्बोधनम्समप्राधान्यसङ्कर समप्राधान्यसङ्करौ समप्राधान्यसङ्कराः
द्वितीयासमप्राधान्यसङ्करम् समप्राधान्यसङ्करौ समप्राधान्यसङ्करान्
तृतीयासमप्राधान्यसङ्करेण समप्राधान्यसङ्कराभ्याम् समप्राधान्यसङ्करैः समप्राधान्यसङ्करेभिः
चतुर्थीसमप्राधान्यसङ्कराय समप्राधान्यसङ्कराभ्याम् समप्राधान्यसङ्करेभ्यः
पञ्चमीसमप्राधान्यसङ्करात् समप्राधान्यसङ्कराभ्याम् समप्राधान्यसङ्करेभ्यः
षष्ठीसमप्राधान्यसङ्करस्य समप्राधान्यसङ्करयोः समप्राधान्यसङ्कराणाम्
सप्तमीसमप्राधान्यसङ्करे समप्राधान्यसङ्करयोः समप्राधान्यसङ्करेषु

समास समप्राधान्यसङ्कर

अव्यय ॰समप्राधान्यसङ्करम् ॰समप्राधान्यसङ्करात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria