सुबन्तावली ?समनुमता

Roma

स्त्रीएकद्विबहु
प्रथमासमनुमता समनुमते समनुमताः
सम्बोधनम्समनुमते समनुमते समनुमताः
द्वितीयासमनुमताम् समनुमते समनुमताः
तृतीयासमनुमतया समनुमताभ्याम् समनुमताभिः
चतुर्थीसमनुमतायै समनुमताभ्याम् समनुमताभ्यः
पञ्चमीसमनुमतायाः समनुमताभ्याम् समनुमताभ्यः
षष्ठीसमनुमतायाः समनुमतयोः समनुमतानाम्
सप्तमीसमनुमतायाम् समनुमतयोः समनुमतासु

अव्यय ॰समनुमतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria