सुबन्तावली ?समनुमत

Roma

नपुंसकम्एकद्विबहु
प्रथमासमनुमतम् समनुमते समनुमतानि
सम्बोधनम्समनुमत समनुमते समनुमतानि
द्वितीयासमनुमतम् समनुमते समनुमतानि
तृतीयासमनुमतेन समनुमताभ्याम् समनुमतैः
चतुर्थीसमनुमताय समनुमताभ्याम् समनुमतेभ्यः
पञ्चमीसमनुमतात् समनुमताभ्याम् समनुमतेभ्यः
षष्ठीसमनुमतस्य समनुमतयोः समनुमतानाम्
सप्तमीसमनुमते समनुमतयोः समनुमतेषु

समास समनुमत

अव्यय ॰समनुमतम् ॰समनुमतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria