सुबन्तावली ?समनुकीर्तन

Roma

नपुंसकम्एकद्विबहु
प्रथमासमनुकीर्तनम् समनुकीर्तने समनुकीर्तनानि
सम्बोधनम्समनुकीर्तन समनुकीर्तने समनुकीर्तनानि
द्वितीयासमनुकीर्तनम् समनुकीर्तने समनुकीर्तनानि
तृतीयासमनुकीर्तनेन समनुकीर्तनाभ्याम् समनुकीर्तनैः
चतुर्थीसमनुकीर्तनाय समनुकीर्तनाभ्याम् समनुकीर्तनेभ्यः
पञ्चमीसमनुकीर्तनात् समनुकीर्तनाभ्याम् समनुकीर्तनेभ्यः
षष्ठीसमनुकीर्तनस्य समनुकीर्तनयोः समनुकीर्तनानाम्
सप्तमीसमनुकीर्तने समनुकीर्तनयोः समनुकीर्तनेषु

समास समनुकीर्तन

अव्यय ॰समनुकीर्तनम् ॰समनुकीर्तनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria