सुबन्तावली ?समनुगता

Roma

स्त्रीएकद्विबहु
प्रथमासमनुगता समनुगते समनुगताः
सम्बोधनम्समनुगते समनुगते समनुगताः
द्वितीयासमनुगताम् समनुगते समनुगताः
तृतीयासमनुगतया समनुगताभ्याम् समनुगताभिः
चतुर्थीसमनुगतायै समनुगताभ्याम् समनुगताभ्यः
पञ्चमीसमनुगतायाः समनुगताभ्याम् समनुगताभ्यः
षष्ठीसमनुगतायाः समनुगतयोः समनुगतानाम्
सप्तमीसमनुगतायाम् समनुगतयोः समनुगतासु

अव्यय ॰समनुगतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria