सुबन्तावली ?समनुगत

Roma

नपुंसकम्एकद्विबहु
प्रथमासमनुगतम् समनुगते समनुगतानि
सम्बोधनम्समनुगत समनुगते समनुगतानि
द्वितीयासमनुगतम् समनुगते समनुगतानि
तृतीयासमनुगतेन समनुगताभ्याम् समनुगतैः
चतुर्थीसमनुगताय समनुगताभ्याम् समनुगतेभ्यः
पञ्चमीसमनुगतात् समनुगताभ्याम् समनुगतेभ्यः
षष्ठीसमनुगतस्य समनुगतयोः समनुगतानाम्
सप्तमीसमनुगते समनुगतयोः समनुगतेषु

समास समनुगत

अव्यय ॰समनुगतम् ॰समनुगतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria