सुबन्तावली ?समन्तपर्यायिन्

Roma

पुमान्एकद्विबहु
प्रथमासमन्तपर्यायी समन्तपर्यायिणौ समन्तपर्यायिणः
सम्बोधनम्समन्तपर्यायिन् समन्तपर्यायिणौ समन्तपर्यायिणः
द्वितीयासमन्तपर्यायिणम् समन्तपर्यायिणौ समन्तपर्यायिणः
तृतीयासमन्तपर्यायिणा समन्तपर्यायिभ्याम् समन्तपर्यायिभिः
चतुर्थीसमन्तपर्यायिणे समन्तपर्यायिभ्याम् समन्तपर्यायिभ्यः
पञ्चमीसमन्तपर्यायिणः समन्तपर्यायिभ्याम् समन्तपर्यायिभ्यः
षष्ठीसमन्तपर्यायिणः समन्तपर्यायिणोः समन्तपर्यायिणाम्
सप्तमीसमन्तपर्यायिणि समन्तपर्यायिणोः समन्तपर्यायिषु

समास समन्तपर्यायि

अव्यय ॰समन्तपर्यायि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria