Declension table of samantapañcaka

Deva

NeuterSingularDualPlural
Nominativesamantapañcakam samantapañcake samantapañcakāni
Vocativesamantapañcaka samantapañcake samantapañcakāni
Accusativesamantapañcakam samantapañcake samantapañcakāni
Instrumentalsamantapañcakena samantapañcakābhyām samantapañcakaiḥ
Dativesamantapañcakāya samantapañcakābhyām samantapañcakebhyaḥ
Ablativesamantapañcakāt samantapañcakābhyām samantapañcakebhyaḥ
Genitivesamantapañcakasya samantapañcakayoḥ samantapañcakānām
Locativesamantapañcake samantapañcakayoḥ samantapañcakeṣu

Compound samantapañcaka -

Adverb -samantapañcakam -samantapañcakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria