सुबन्तावली समन्तभद्र

Roma

पुमान्एकद्विबहु
प्रथमासमन्तभद्रः समन्तभद्रौ समन्तभद्राः
सम्बोधनम्समन्तभद्र समन्तभद्रौ समन्तभद्राः
द्वितीयासमन्तभद्रम् समन्तभद्रौ समन्तभद्रान्
तृतीयासमन्तभद्रेण समन्तभद्राभ्याम् समन्तभद्रैः समन्तभद्रेभिः
चतुर्थीसमन्तभद्राय समन्तभद्राभ्याम् समन्तभद्रेभ्यः
पञ्चमीसमन्तभद्रात् समन्तभद्राभ्याम् समन्तभद्रेभ्यः
षष्ठीसमन्तभद्रस्य समन्तभद्रयोः समन्तभद्राणाम्
सप्तमीसमन्तभद्रे समन्तभद्रयोः समन्तभद्रेषु

समास समन्तभद्र

अव्यय ॰समन्तभद्रम् ॰समन्तभद्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria