सुबन्तावली ?समन्मथा

Roma

स्त्रीएकद्विबहु
प्रथमासमन्मथा समन्मथे समन्मथाः
सम्बोधनम्समन्मथे समन्मथे समन्मथाः
द्वितीयासमन्मथाम् समन्मथे समन्मथाः
तृतीयासमन्मथया समन्मथाभ्याम् समन्मथाभिः
चतुर्थीसमन्मथायै समन्मथाभ्याम् समन्मथाभ्यः
पञ्चमीसमन्मथायाः समन्मथाभ्याम् समन्मथाभ्यः
षष्ठीसमन्मथायाः समन्मथयोः समन्मथानाम्
सप्तमीसमन्मथायाम् समन्मथयोः समन्मथासु

अव्यय ॰समन्मथम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria