सुबन्तावली ?समनन्तरा

Roma

स्त्रीएकद्विबहु
प्रथमासमनन्तरा समनन्तरे समनन्तराः
सम्बोधनम्समनन्तरे समनन्तरे समनन्तराः
द्वितीयासमनन्तराम् समनन्तरे समनन्तराः
तृतीयासमनन्तरया समनन्तराभ्याम् समनन्तराभिः
चतुर्थीसमनन्तरायै समनन्तराभ्याम् समनन्तराभ्यः
पञ्चमीसमनन्तरायाः समनन्तराभ्याम् समनन्तराभ्यः
षष्ठीसमनन्तरायाः समनन्तरयोः समनन्तराणाम्
सप्तमीसमनन्तरायाम् समनन्तरयोः समनन्तरासु

अव्यय ॰समनन्तरम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria