सुबन्तावली समनन्तर

Roma

पुमान्एकद्विबहु
प्रथमासमनन्तरः समनन्तरौ समनन्तराः
सम्बोधनम्समनन्तर समनन्तरौ समनन्तराः
द्वितीयासमनन्तरम् समनन्तरौ समनन्तरान्
तृतीयासमनन्तरेण समनन्तराभ्याम् समनन्तरैः समनन्तरेभिः
चतुर्थीसमनन्तराय समनन्तराभ्याम् समनन्तरेभ्यः
पञ्चमीसमनन्तरात् समनन्तराभ्याम् समनन्तरेभ्यः
षष्ठीसमनन्तरस्य समनन्तरयोः समनन्तराणाम्
सप्तमीसमनन्तरे समनन्तरयोः समनन्तरेषु

समास समनन्तर

अव्यय ॰समनन्तरम् ॰समनन्तरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria