सुबन्तावली ?सममय

Roma

नपुंसकम्एकद्विबहु
प्रथमासममयम् सममये सममयानि
सम्बोधनम्सममय सममये सममयानि
द्वितीयासममयम् सममये सममयानि
तृतीयासममयेन सममयाभ्याम् सममयैः
चतुर्थीसममयाय सममयाभ्याम् सममयेभ्यः
पञ्चमीसममयात् सममयाभ्याम् सममयेभ्यः
षष्ठीसममयस्य सममययोः सममयानाम्
सप्तमीसममये सममययोः सममयेषु

समास सममय

अव्यय ॰सममयम् ॰सममयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria