सुबन्तावली ?सममति आ

Roma

स्त्रीएकद्विबहु
प्रथमासममति आ सममति ए सममति आः
सम्बोधनम्सममति ए सममति ए सममति आः
द्वितीयासममति आम् सममति ए सममति आः
तृतीयासममति अया सममति आभ्याम् सममति आभिः
चतुर्थीसममति आयै सममति आभ्याम् सममति आभ्यः
पञ्चमीसममति आयाः सममति आभ्याम् सममति आभ्यः
षष्ठीसममति आयाः सममति अयोः सममति आनाम्
सप्तमीसममति आयाम् सममति अयोः सममति आसु

अव्यय ॰सममति अम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria