सुबन्तावली ?समलम्बा

Roma

स्त्रीएकद्विबहु
प्रथमासमलम्बा समलम्बे समलम्बाः
सम्बोधनम्समलम्बे समलम्बे समलम्बाः
द्वितीयासमलम्बाम् समलम्बे समलम्बाः
तृतीयासमलम्बया समलम्बाभ्याम् समलम्बाभिः
चतुर्थीसमलम्बायै समलम्बाभ्याम् समलम्बाभ्यः
पञ्चमीसमलम्बायाः समलम्बाभ्याम् समलम्बाभ्यः
षष्ठीसमलम्बायाः समलम्बयोः समलम्बानाम्
सप्तमीसमलम्बायाम् समलम्बयोः समलम्बासु

अव्यय ॰समलम्बम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria