सुबन्तावली ?समलङ्कृता

Roma

स्त्रीएकद्विबहु
प्रथमासमलङ्कृता समलङ्कृते समलङ्कृताः
सम्बोधनम्समलङ्कृते समलङ्कृते समलङ्कृताः
द्वितीयासमलङ्कृताम् समलङ्कृते समलङ्कृताः
तृतीयासमलङ्कृतया समलङ्कृताभ्याम् समलङ्कृताभिः
चतुर्थीसमलङ्कृतायै समलङ्कृताभ्याम् समलङ्कृताभ्यः
पञ्चमीसमलङ्कृतायाः समलङ्कृताभ्याम् समलङ्कृताभ्यः
षष्ठीसमलङ्कृतायाः समलङ्कृतयोः समलङ्कृतानाम्
सप्तमीसमलङ्कृतायाम् समलङ्कृतयोः समलङ्कृतासु

अव्यय ॰समलङ्कृतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria