सुबन्तावली ?समक्रम

Roma

पुमान्एकद्विबहु
प्रथमासमक्रमः समक्रमौ समक्रमाः
सम्बोधनम्समक्रम समक्रमौ समक्रमाः
द्वितीयासमक्रमम् समक्रमौ समक्रमान्
तृतीयासमक्रमेण समक्रमाभ्याम् समक्रमैः समक्रमेभिः
चतुर्थीसमक्रमाय समक्रमाभ्याम् समक्रमेभ्यः
पञ्चमीसमक्रमात् समक्रमाभ्याम् समक्रमेभ्यः
षष्ठीसमक्रमस्य समक्रमयोः समक्रमाणाम्
सप्तमीसमक्रमे समक्रमयोः समक्रमेषु

समास समक्रम

अव्यय ॰समक्रमम् ॰समक्रमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria