सुबन्तावली ?समकालभव

Roma

पुमान्एकद्विबहु
प्रथमासमकालभवः समकालभवौ समकालभवाः
सम्बोधनम्समकालभव समकालभवौ समकालभवाः
द्वितीयासमकालभवम् समकालभवौ समकालभवान्
तृतीयासमकालभवेन समकालभवाभ्याम् समकालभवैः समकालभवेभिः
चतुर्थीसमकालभवाय समकालभवाभ्याम् समकालभवेभ्यः
पञ्चमीसमकालभवात् समकालभवाभ्याम् समकालभवेभ्यः
षष्ठीसमकालभवस्य समकालभवयोः समकालभवानाम्
सप्तमीसमकालभवे समकालभवयोः समकालभवेषु

समास समकालभव

अव्यय ॰समकालभवम् ॰समकालभवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria