सुबन्तावली ?समग्रेन्दुनिभानन

Roma

नपुंसकम्एकद्विबहु
प्रथमासमग्रेन्दुनिभाननम् समग्रेन्दुनिभानने समग्रेन्दुनिभाननानि
सम्बोधनम्समग्रेन्दुनिभानन समग्रेन्दुनिभानने समग्रेन्दुनिभाननानि
द्वितीयासमग्रेन्दुनिभाननम् समग्रेन्दुनिभानने समग्रेन्दुनिभाननानि
तृतीयासमग्रेन्दुनिभाननेन समग्रेन्दुनिभाननाभ्याम् समग्रेन्दुनिभाननैः
चतुर्थीसमग्रेन्दुनिभाननाय समग्रेन्दुनिभाननाभ्याम् समग्रेन्दुनिभाननेभ्यः
पञ्चमीसमग्रेन्दुनिभाननात् समग्रेन्दुनिभाननाभ्याम् समग्रेन्दुनिभाननेभ्यः
षष्ठीसमग्रेन्दुनिभाननस्य समग्रेन्दुनिभाननयोः समग्रेन्दुनिभाननानाम्
सप्तमीसमग्रेन्दुनिभानने समग्रेन्दुनिभाननयोः समग्रेन्दुनिभाननेषु

समास समग्रेन्दुनिभानन

अव्यय ॰समग्रेन्दुनिभाननम् ॰समग्रेन्दुनिभाननात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria