सुबन्तावली ?समग्रमलहारक

Roma

पुमान्एकद्विबहु
प्रथमासमग्रमलहारकः समग्रमलहारकौ समग्रमलहारकाः
सम्बोधनम्समग्रमलहारक समग्रमलहारकौ समग्रमलहारकाः
द्वितीयासमग्रमलहारकम् समग्रमलहारकौ समग्रमलहारकान्
तृतीयासमग्रमलहारकेण समग्रमलहारकाभ्याम् समग्रमलहारकैः समग्रमलहारकेभिः
चतुर्थीसमग्रमलहारकाय समग्रमलहारकाभ्याम् समग्रमलहारकेभ्यः
पञ्चमीसमग्रमलहारकात् समग्रमलहारकाभ्याम् समग्रमलहारकेभ्यः
षष्ठीसमग्रमलहारकस्य समग्रमलहारकयोः समग्रमलहारकाणाम्
सप्तमीसमग्रमलहारके समग्रमलहारकयोः समग्रमलहारकेषु

समास समग्रमलहारक

अव्यय ॰समग्रमलहारकम् ॰समग्रमलहारकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria