सुबन्तावली ?समङ्ग

Roma

नपुंसकम्एकद्विबहु
प्रथमासमङ्गम् समङ्गे समङ्गानि
सम्बोधनम्समङ्ग समङ्गे समङ्गानि
द्वितीयासमङ्गम् समङ्गे समङ्गानि
तृतीयासमङ्गेन समङ्गाभ्याम् समङ्गैः
चतुर्थीसमङ्गाय समङ्गाभ्याम् समङ्गेभ्यः
पञ्चमीसमङ्गात् समङ्गाभ्याम् समङ्गेभ्यः
षष्ठीसमङ्गस्य समङ्गयोः समङ्गानाम्
सप्तमीसमङ्गे समङ्गयोः समङ्गेषु

समास समङ्ग

अव्यय ॰समङ्गम् ॰समङ्गात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria