सुबन्तावली समधिकतर

Roma

पुमान्एकद्विबहु
प्रथमासमधिकतरः समधिकतरौ समधिकतराः
सम्बोधनम्समधिकतर समधिकतरौ समधिकतराः
द्वितीयासमधिकतरम् समधिकतरौ समधिकतरान्
तृतीयासमधिकतरेण समधिकतराभ्याम् समधिकतरैः समधिकतरेभिः
चतुर्थीसमधिकतराय समधिकतराभ्याम् समधिकतरेभ्यः
पञ्चमीसमधिकतरात् समधिकतराभ्याम् समधिकतरेभ्यः
षष्ठीसमधिकतरस्य समधिकतरयोः समधिकतराणाम्
सप्तमीसमधिकतरे समधिकतरयोः समधिकतरेषु

समास समधिकतर

अव्यय ॰समधिकतरम् ॰समधिकतरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria