Declension table of ?samadhigatā

Deva

FeminineSingularDualPlural
Nominativesamadhigatā samadhigate samadhigatāḥ
Vocativesamadhigate samadhigate samadhigatāḥ
Accusativesamadhigatām samadhigate samadhigatāḥ
Instrumentalsamadhigatayā samadhigatābhyām samadhigatābhiḥ
Dativesamadhigatāyai samadhigatābhyām samadhigatābhyaḥ
Ablativesamadhigatāyāḥ samadhigatābhyām samadhigatābhyaḥ
Genitivesamadhigatāyāḥ samadhigatayoḥ samadhigatānām
Locativesamadhigatāyām samadhigatayoḥ samadhigatāsu

Adverb -samadhigatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria