सुबन्तावली ?समदन्त

Roma

नपुंसकम्एकद्विबहु
प्रथमासमदन्तम् समदन्ते समदन्तानि
सम्बोधनम्समदन्त समदन्ते समदन्तानि
द्वितीयासमदन्तम् समदन्ते समदन्तानि
तृतीयासमदन्तेन समदन्ताभ्याम् समदन्तैः
चतुर्थीसमदन्ताय समदन्ताभ्याम् समदन्तेभ्यः
पञ्चमीसमदन्तात् समदन्ताभ्याम् समदन्तेभ्यः
षष्ठीसमदन्तस्य समदन्तयोः समदन्तानाम्
सप्तमीसमदन्ते समदन्तयोः समदन्तेषु

समास समदन्त

अव्यय ॰समदन्तम् ॰समदन्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria