सुबन्तावली ?समदन

Roma

नपुंसकम्एकद्विबहु
प्रथमासमदनम् समदने समदनानि
सम्बोधनम्समदन समदने समदनानि
द्वितीयासमदनम् समदने समदनानि
तृतीयासमदनेन समदनाभ्याम् समदनैः
चतुर्थीसमदनाय समदनाभ्याम् समदनेभ्यः
पञ्चमीसमदनात् समदनाभ्याम् समदनेभ्यः
षष्ठीसमदनस्य समदनयोः समदनानाम्
सप्तमीसमदने समदनयोः समदनेषु

समास समदन

अव्यय ॰समदनम् ॰समदनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria