सुबन्तावली ?समचित्तता

Roma

स्त्रीएकद्विबहु
प्रथमासमचित्तता समचित्तते समचित्तताः
सम्बोधनम्समचित्तते समचित्तते समचित्तताः
द्वितीयासमचित्तताम् समचित्तते समचित्तताः
तृतीयासमचित्ततया समचित्तताभ्याम् समचित्तताभिः
चतुर्थीसमचित्ततायै समचित्तताभ्याम् समचित्तताभ्यः
पञ्चमीसमचित्ततायाः समचित्तताभ्याम् समचित्तताभ्यः
षष्ठीसमचित्ततायाः समचित्ततयोः समचित्ततानाम्
सप्तमीसमचित्ततायाम् समचित्ततयोः समचित्ततासु

अव्यय ॰समचित्ततम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria