सुबन्तावली ?समचेतस्

Roma

पुमान्एकद्विबहु
प्रथमासमचेताः समचेतसौ समचेतसः
सम्बोधनम्समचेतः समचेतसौ समचेतसः
द्वितीयासमचेतसम् समचेतसौ समचेतसः
तृतीयासमचेतसा समचेतोभ्याम् समचेतोभिः
चतुर्थीसमचेतसे समचेतोभ्याम् समचेतोभ्यः
पञ्चमीसमचेतसः समचेतोभ्याम् समचेतोभ्यः
षष्ठीसमचेतसः समचेतसोः समचेतसाम्
सप्तमीसमचेतसि समचेतसोः समचेतःसु

समास समचेतस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria