सुबन्तावली ?समभ्युन्नत

Roma

नपुंसकम्एकद्विबहु
प्रथमासमभ्युन्नतम् समभ्युन्नते समभ्युन्नतानि
सम्बोधनम्समभ्युन्नत समभ्युन्नते समभ्युन्नतानि
द्वितीयासमभ्युन्नतम् समभ्युन्नते समभ्युन्नतानि
तृतीयासमभ्युन्नतेन समभ्युन्नताभ्याम् समभ्युन्नतैः
चतुर्थीसमभ्युन्नताय समभ्युन्नताभ्याम् समभ्युन्नतेभ्यः
पञ्चमीसमभ्युन्नतात् समभ्युन्नताभ्याम् समभ्युन्नतेभ्यः
षष्ठीसमभ्युन्नतस्य समभ्युन्नतयोः समभ्युन्नतानाम्
सप्तमीसमभ्युन्नते समभ्युन्नतयोः समभ्युन्नतेषु

समास समभ्युन्नत

अव्यय ॰समभ्युन्नतम् ॰समभ्युन्नतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria