सुबन्तावली ?समभ्यागता

Roma

स्त्रीएकद्विबहु
प्रथमासमभ्यागता समभ्यागते समभ्यागताः
सम्बोधनम्समभ्यागते समभ्यागते समभ्यागताः
द्वितीयासमभ्यागताम् समभ्यागते समभ्यागताः
तृतीयासमभ्यागतया समभ्यागताभ्याम् समभ्यागताभिः
चतुर्थीसमभ्यागतायै समभ्यागताभ्याम् समभ्यागताभ्यः
पञ्चमीसमभ्यागतायाः समभ्यागताभ्याम् समभ्यागताभ्यः
षष्ठीसमभ्यागतायाः समभ्यागतयोः समभ्यागतानाम्
सप्तमीसमभ्यागतायाम् समभ्यागतयोः समभ्यागतासु

अव्यय ॰समभ्यागतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria