सुबन्तावली ?समभ्यागत

Roma

नपुंसकम्एकद्विबहु
प्रथमासमभ्यागतम् समभ्यागते समभ्यागतानि
सम्बोधनम्समभ्यागत समभ्यागते समभ्यागतानि
द्वितीयासमभ्यागतम् समभ्यागते समभ्यागतानि
तृतीयासमभ्यागतेन समभ्यागताभ्याम् समभ्यागतैः
चतुर्थीसमभ्यागताय समभ्यागताभ्याम् समभ्यागतेभ्यः
पञ्चमीसमभ्यागतात् समभ्यागताभ्याम् समभ्यागतेभ्यः
षष्ठीसमभ्यागतस्य समभ्यागतयोः समभ्यागतानाम्
सप्तमीसमभ्यागते समभ्यागतयोः समभ्यागतेषु

समास समभ्यागत

अव्यय ॰समभ्यागतम् ॰समभ्यागतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria