Declension table of ?samabhiniḥsṛta

Deva

MasculineSingularDualPlural
Nominativesamabhiniḥsṛtaḥ samabhiniḥsṛtau samabhiniḥsṛtāḥ
Vocativesamabhiniḥsṛta samabhiniḥsṛtau samabhiniḥsṛtāḥ
Accusativesamabhiniḥsṛtam samabhiniḥsṛtau samabhiniḥsṛtān
Instrumentalsamabhiniḥsṛtena samabhiniḥsṛtābhyām samabhiniḥsṛtaiḥ samabhiniḥsṛtebhiḥ
Dativesamabhiniḥsṛtāya samabhiniḥsṛtābhyām samabhiniḥsṛtebhyaḥ
Ablativesamabhiniḥsṛtāt samabhiniḥsṛtābhyām samabhiniḥsṛtebhyaḥ
Genitivesamabhiniḥsṛtasya samabhiniḥsṛtayoḥ samabhiniḥsṛtānām
Locativesamabhiniḥsṛte samabhiniḥsṛtayoḥ samabhiniḥsṛteṣu

Compound samabhiniḥsṛta -

Adverb -samabhiniḥsṛtam -samabhiniḥsṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria