Declension table of ?samāśvāsitā

Deva

FeminineSingularDualPlural
Nominativesamāśvāsitā samāśvāsite samāśvāsitāḥ
Vocativesamāśvāsite samāśvāsite samāśvāsitāḥ
Accusativesamāśvāsitām samāśvāsite samāśvāsitāḥ
Instrumentalsamāśvāsitayā samāśvāsitābhyām samāśvāsitābhiḥ
Dativesamāśvāsitāyai samāśvāsitābhyām samāśvāsitābhyaḥ
Ablativesamāśvāsitāyāḥ samāśvāsitābhyām samāśvāsitābhyaḥ
Genitivesamāśvāsitāyāḥ samāśvāsitayoḥ samāśvāsitānām
Locativesamāśvāsitāyām samāśvāsitayoḥ samāśvāsitāsu

Adverb -samāśvāsitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria