Declension table of ?samāśritatva

Deva

NeuterSingularDualPlural
Nominativesamāśritatvam samāśritatve samāśritatvāni
Vocativesamāśritatva samāśritatve samāśritatvāni
Accusativesamāśritatvam samāśritatve samāśritatvāni
Instrumentalsamāśritatvena samāśritatvābhyām samāśritatvaiḥ
Dativesamāśritatvāya samāśritatvābhyām samāśritatvebhyaḥ
Ablativesamāśritatvāt samāśritatvābhyām samāśritatvebhyaḥ
Genitivesamāśritatvasya samāśritatvayoḥ samāśritatvānām
Locativesamāśritatve samāśritatvayoḥ samāśritatveṣu

Compound samāśritatva -

Adverb -samāśritatvam -samāśritatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria