Declension table of ?samāśrayaṇīya

Deva

NeuterSingularDualPlural
Nominativesamāśrayaṇīyam samāśrayaṇīye samāśrayaṇīyāni
Vocativesamāśrayaṇīya samāśrayaṇīye samāśrayaṇīyāni
Accusativesamāśrayaṇīyam samāśrayaṇīye samāśrayaṇīyāni
Instrumentalsamāśrayaṇīyena samāśrayaṇīyābhyām samāśrayaṇīyaiḥ
Dativesamāśrayaṇīyāya samāśrayaṇīyābhyām samāśrayaṇīyebhyaḥ
Ablativesamāśrayaṇīyāt samāśrayaṇīyābhyām samāśrayaṇīyebhyaḥ
Genitivesamāśrayaṇīyasya samāśrayaṇīyayoḥ samāśrayaṇīyānām
Locativesamāśrayaṇīye samāśrayaṇīyayoḥ samāśrayaṇīyeṣu

Compound samāśrayaṇīya -

Adverb -samāśrayaṇīyam -samāśrayaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria