Declension table of samāśliṣṭāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | samāśliṣṭā | samāśliṣṭe | samāśliṣṭāḥ |
Vocative | samāśliṣṭe | samāśliṣṭe | samāśliṣṭāḥ |
Accusative | samāśliṣṭām | samāśliṣṭe | samāśliṣṭāḥ |
Instrumental | samāśliṣṭayā | samāśliṣṭābhyām | samāśliṣṭābhiḥ |
Dative | samāśliṣṭāyai | samāśliṣṭābhyām | samāśliṣṭābhyaḥ |
Ablative | samāśliṣṭāyāḥ | samāśliṣṭābhyām | samāśliṣṭābhyaḥ |
Genitive | samāśliṣṭāyāḥ | samāśliṣṭayoḥ | samāśliṣṭānām |
Locative | samāśliṣṭāyām | samāśliṣṭayoḥ | samāśliṣṭāsu |