Declension table of ?samāśliṣṭā

Deva

FeminineSingularDualPlural
Nominativesamāśliṣṭā samāśliṣṭe samāśliṣṭāḥ
Vocativesamāśliṣṭe samāśliṣṭe samāśliṣṭāḥ
Accusativesamāśliṣṭām samāśliṣṭe samāśliṣṭāḥ
Instrumentalsamāśliṣṭayā samāśliṣṭābhyām samāśliṣṭābhiḥ
Dativesamāśliṣṭāyai samāśliṣṭābhyām samāśliṣṭābhyaḥ
Ablativesamāśliṣṭāyāḥ samāśliṣṭābhyām samāśliṣṭābhyaḥ
Genitivesamāśliṣṭāyāḥ samāśliṣṭayoḥ samāśliṣṭānām
Locativesamāśliṣṭāyām samāśliṣṭayoḥ samāśliṣṭāsu

Adverb -samāśliṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria