Declension table of ?samāśaṅkitā

Deva

FeminineSingularDualPlural
Nominativesamāśaṅkitā samāśaṅkite samāśaṅkitāḥ
Vocativesamāśaṅkite samāśaṅkite samāśaṅkitāḥ
Accusativesamāśaṅkitām samāśaṅkite samāśaṅkitāḥ
Instrumentalsamāśaṅkitayā samāśaṅkitābhyām samāśaṅkitābhiḥ
Dativesamāśaṅkitāyai samāśaṅkitābhyām samāśaṅkitābhyaḥ
Ablativesamāśaṅkitāyāḥ samāśaṅkitābhyām samāśaṅkitābhyaḥ
Genitivesamāśaṅkitāyāḥ samāśaṅkitayoḥ samāśaṅkitānām
Locativesamāśaṅkitāyām samāśaṅkitayoḥ samāśaṅkitāsu

Adverb -samāśaṅkitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria