Declension table of ?samāśa

Deva

MasculineSingularDualPlural
Nominativesamāśaḥ samāśau samāśāḥ
Vocativesamāśa samāśau samāśāḥ
Accusativesamāśam samāśau samāśān
Instrumentalsamāśena samāśābhyām samāśaiḥ samāśebhiḥ
Dativesamāśāya samāśābhyām samāśebhyaḥ
Ablativesamāśāt samāśābhyām samāśebhyaḥ
Genitivesamāśasya samāśayoḥ samāśānām
Locativesamāśe samāśayoḥ samāśeṣu

Compound samāśa -

Adverb -samāśam -samāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria