Declension table of ?samāyuta

Deva

MasculineSingularDualPlural
Nominativesamāyutaḥ samāyutau samāyutāḥ
Vocativesamāyuta samāyutau samāyutāḥ
Accusativesamāyutam samāyutau samāyutān
Instrumentalsamāyutena samāyutābhyām samāyutaiḥ
Dativesamāyutāya samāyutābhyām samāyutebhyaḥ
Ablativesamāyutāt samāyutābhyām samāyutebhyaḥ
Genitivesamāyutasya samāyutayoḥ samāyutānām
Locativesamāyute samāyutayoḥ samāyuteṣu

Compound samāyuta -

Adverb -samāyutam -samāyutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria