Declension table of ?samāyuktā

Deva

FeminineSingularDualPlural
Nominativesamāyuktā samāyukte samāyuktāḥ
Vocativesamāyukte samāyukte samāyuktāḥ
Accusativesamāyuktām samāyukte samāyuktāḥ
Instrumentalsamāyuktayā samāyuktābhyām samāyuktābhiḥ
Dativesamāyuktāyai samāyuktābhyām samāyuktābhyaḥ
Ablativesamāyuktāyāḥ samāyuktābhyām samāyuktābhyaḥ
Genitivesamāyuktāyāḥ samāyuktayoḥ samāyuktānām
Locativesamāyuktāyām samāyuktayoḥ samāyuktāsu

Adverb -samāyuktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria