Declension table of samāyukta

Deva

NeuterSingularDualPlural
Nominativesamāyuktam samāyukte samāyuktāni
Vocativesamāyukta samāyukte samāyuktāni
Accusativesamāyuktam samāyukte samāyuktāni
Instrumentalsamāyuktena samāyuktābhyām samāyuktaiḥ
Dativesamāyuktāya samāyuktābhyām samāyuktebhyaḥ
Ablativesamāyuktāt samāyuktābhyām samāyuktebhyaḥ
Genitivesamāyuktasya samāyuktayoḥ samāyuktānām
Locativesamāyukte samāyuktayoḥ samāyukteṣu

Compound samāyukta -

Adverb -samāyuktam -samāyuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria