Declension table of ?samāyatā

Deva

FeminineSingularDualPlural
Nominativesamāyatā samāyate samāyatāḥ
Vocativesamāyate samāyate samāyatāḥ
Accusativesamāyatām samāyate samāyatāḥ
Instrumentalsamāyatayā samāyatābhyām samāyatābhiḥ
Dativesamāyatāyai samāyatābhyām samāyatābhyaḥ
Ablativesamāyatāyāḥ samāyatābhyām samāyatābhyaḥ
Genitivesamāyatāyāḥ samāyatayoḥ samāyatānām
Locativesamāyatāyām samāyatayoḥ samāyatāsu

Adverb -samāyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria