Declension table of ?samāyāta

Deva

MasculineSingularDualPlural
Nominativesamāyātaḥ samāyātau samāyātāḥ
Vocativesamāyāta samāyātau samāyātāḥ
Accusativesamāyātam samāyātau samāyātān
Instrumentalsamāyātena samāyātābhyām samāyātaiḥ samāyātebhiḥ
Dativesamāyātāya samāyātābhyām samāyātebhyaḥ
Ablativesamāyātāt samāyātābhyām samāyātebhyaḥ
Genitivesamāyātasya samāyātayoḥ samāyātānām
Locativesamāyāte samāyātayoḥ samāyāteṣu

Compound samāyāta -

Adverb -samāyātam -samāyātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria