Declension table of ?samāviddha

Deva

MasculineSingularDualPlural
Nominativesamāviddhaḥ samāviddhau samāviddhāḥ
Vocativesamāviddha samāviddhau samāviddhāḥ
Accusativesamāviddham samāviddhau samāviddhān
Instrumentalsamāviddhena samāviddhābhyām samāviddhaiḥ samāviddhebhiḥ
Dativesamāviddhāya samāviddhābhyām samāviddhebhyaḥ
Ablativesamāviddhāt samāviddhābhyām samāviddhebhyaḥ
Genitivesamāviddhasya samāviddhayoḥ samāviddhānām
Locativesamāviddhe samāviddhayoḥ samāviddheṣu

Compound samāviddha -

Adverb -samāviddham -samāviddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria