Declension table of ?samāvartanīya

Deva

MasculineSingularDualPlural
Nominativesamāvartanīyaḥ samāvartanīyau samāvartanīyāḥ
Vocativesamāvartanīya samāvartanīyau samāvartanīyāḥ
Accusativesamāvartanīyam samāvartanīyau samāvartanīyān
Instrumentalsamāvartanīyena samāvartanīyābhyām samāvartanīyaiḥ samāvartanīyebhiḥ
Dativesamāvartanīyāya samāvartanīyābhyām samāvartanīyebhyaḥ
Ablativesamāvartanīyāt samāvartanīyābhyām samāvartanīyebhyaḥ
Genitivesamāvartanīyasya samāvartanīyayoḥ samāvartanīyānām
Locativesamāvartanīye samāvartanīyayoḥ samāvartanīyeṣu

Compound samāvartanīya -

Adverb -samāvartanīyam -samāvartanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria